B 451-16 Sāpiṇḍyadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/16
Title: Sāpiṇḍyadīpikā
Dimensions: 26.5 x 11.8 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/117
Remarks:


Reel No. B 451-16 Inventory No. 61740

Title Sāpiṇḍyadīpikā

Author Śrīdhara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.8 cm

Folios 22

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation sā. ḍya and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/117

Manuscript Features

śālīgodhū[[ma]]+vārttākam udgakaṃdakaṭhinyakān ||

jāṃgalāmiṣavāstūkaṃ mārīṣaṃ +rśasehitaṃ || 1 ||

pariṇāye ca madādim apuruṣāt sa yadi paṃcatanāparapuṃbhavā ||

agamapaṃcatanāparajaṃ naraṃ pravaragotravibhinnakulaṃ tathā ||

iti kāḷidāsaḥ | vadhvā varasya + tātaḥ kūṭastho yadi saptamaṃ

paṃcamī cen tayor mātau tatsāpiṃḍyaṃ nivarttate || ❖

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

maheśānaṃ namaskṛtya śāradāṃ [[gu]]rūm ādarāt ||

vivāhe varjanīyatvāt sāpiṃḍyaṃ pravivicyate || 1 ||

iha ravanauyājñavalkyenātavasracaryo lakṣaṇyāṃ sriyam uvahed ityādy upakramya paṃcamāt saptamād urdhvaṃ mātṛtaḥ pitṛtas tathā | daśapuruṣavikhyātāc chrotriyāṇāṃ mahākulād ity uktam || tatra mātṛto mātṛdvārāt paṃcamād urdhvaṃ pitṛtaḥ pitṛdvārāt saptamād urdhvaṃ mahākulāt kanyām udvahed ity arthaḥ pratīyate (fol. 1v1–5)

End

pāradāv astu mātṛkule paṃcamapuruṣaparyaṃta sapiṃḍaḥ | pitṛkule tu pratyekajā mātā vahavaḥ pṛthak kṣetrā iti smṛtes tripuruṣa paryaṃtam eva sāpiṃḍyaṃ | sāpiṃḍyadīpikām etāṃ śrīdhareṇaprakāśitāṃ | prāpyārthe śyaṃtu sāpiṃḍyaṃ vimalajñānacakṣuṣaḥ || || (fol. 22v6–9)

Colophon

iti śrīdharakṛtā sāpiṃḍyadīpikā samāptā || || gra[ṃ]thasaṃkhyā || 470 || || śubhaṃ || || (fol. 22v8–9)

Microfilm Details

Reel No. B 451/16

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks 8r and v are microfilmed in reverse order

Catalogued by AP

Date 26-05-2009

Bibliography